B 28-10 Yoginīhṛdaya

Manuscript culture infobox

Filmed in: B 28/10
Title: Yoginīhṛdaya
Dimensions: 34 x 5 cm x 19 folios
Material: palm-leaf
Condition: damaged
Scripts: unknown
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1076
Remarks:


Reel No. B 28/10

Inventory No. 107028

Title Yoginīhṛdaya

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 34.0 x 5.0 cm

Binding Hole(s)

Folios 19

Lines per Page 5

Foliation figures on the verso; in the middle right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1076

Manuscript Features

Fol 3v–4r is microfilmed twice.

Excerpts

«Beginning»


❖ oṁ namaḥ śrīparadevatāyai |

devy uvāca |

deva deva mahādeva paripūrṇaprathāmaya |

vāmakeśvaratantresminn ajā(!)tārthās tv anekaśaḥ ||

tāṃs tān arthān aśeṣeṇa vaktum arhasi bhairava || ||

śrībhairava uvāca ||

śṛṇu devi mahāguhyaṃ yoginīhṛdayaṃ paraṃ |

tvatprītyā kathayāmyadya gopitavyaṃ viśeṣataḥ ||

karṇnāt karṇṇopadeśena saṃprāptam avanītale |

na deyaṃ paraśiṣyebhyo nāstikebhyo na ceśvari ||

nāśuśrūṣāratānāñca naivānarthapradāyine |

parīkṣitāya dātavyaṃ vatsarorddhoṣitāya ca ||

etaj jñātvā varārohe sadyaḥ khecaratāṃ vrajet |

cakrasaṃketako mantrapūjāsaṃketakan tathā ||

trividhaṃ tripurādevyāḥ saṃketaḥ parameśvari |

yāvad etan na jānāti saṃketaṃ trayam uttamaṃ |

na tāvat tripurācakre param ājñāparo bhavet || (fol. 1v1–4)


«End»

etat te kathitaṃ guhyaṃ śaketa(!)trayam uttamaṃ | gopanīyaṃ prayatnena svaguhyam iva suvrate ||

cuṃbake jñānalabdhe vā na prakāśyaṃ tvayānaghe |

anyāyena na dātavyaṃ nāstikānāṃ maheśvari ||

evaṃ tvayāham ājñaptaḥ madicchānurūpayā prabho |

anyāyena tu yo dadyāt tasya pāpaṃ bhaviṣyati ||

saṃketaṃ yo vijānāti yoginīnāṃ bhavet priyaḥ |

sarvvepsitaphalaprāptiḥ sarvvakāmaphalāśrayaḥ ||

yatoʼpi dṛśyate devi kathaṃcin na vicintayet || || (fol. 19v1–3)


«Colophon»

iti śrīyoginīhṛdaye pūjāsaṃketako nāma tṛtīyaḥ paṭalaḥ || (fol. 19v3)

Microfilm Details

Reel No. B 28/10

Date of Filming not mentioned

Exposures 27

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 14-02-2013

Bibliography