B 28-10 Yoginīhṛdaya
Manuscript culture infobox
Filmed in: B 28/10
Title: Yoginīhṛdaya
Dimensions: 34 x 5 cm x 19 folios
Material: palm-leaf
Condition: damaged
Scripts: unknown
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1076
Remarks:
Reel No. B 28/10
Inventory No. 107028
Title Yoginīhṛdaya
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 34.0 x 5.0 cm
Binding Hole(s)
Folios 19
Lines per Page 5
Foliation figures on the verso; in the middle right-hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1076
Manuscript Features
Fol 3v–4r is microfilmed twice.
Excerpts
«Beginning»
❖ oṁ namaḥ śrīparadevatāyai |
devy uvāca |
deva deva mahādeva paripūrṇaprathāmaya |
vāmakeśvaratantresminn ajā(!)tārthās tv anekaśaḥ ||
tāṃs tān arthān aśeṣeṇa vaktum arhasi bhairava || ||
śrībhairava uvāca ||
śṛṇu devi mahāguhyaṃ yoginīhṛdayaṃ paraṃ |
tvatprītyā kathayāmyadya gopitavyaṃ viśeṣataḥ ||
karṇnāt karṇṇopadeśena saṃprāptam avanītale |
na deyaṃ paraśiṣyebhyo nāstikebhyo na ceśvari ||
nāśuśrūṣāratānāñca naivānarthapradāyine |
parīkṣitāya dātavyaṃ vatsarorddhoṣitāya ca ||
etaj jñātvā varārohe sadyaḥ khecaratāṃ vrajet |
cakrasaṃketako mantrapūjāsaṃketakan tathā ||
trividhaṃ tripurādevyāḥ saṃketaḥ parameśvari |
yāvad etan na jānāti saṃketaṃ trayam uttamaṃ |
na tāvat tripurācakre param ājñāparo bhavet || (fol. 1v1–4)
«End»
etat te kathitaṃ guhyaṃ śaketa(!)trayam uttamaṃ | gopanīyaṃ prayatnena svaguhyam iva suvrate ||
cuṃbake jñānalabdhe vā na prakāśyaṃ tvayānaghe |
anyāyena na dātavyaṃ nāstikānāṃ maheśvari ||
evaṃ tvayāham ājñaptaḥ madicchānurūpayā prabho |
anyāyena tu yo dadyāt tasya pāpaṃ bhaviṣyati ||
saṃketaṃ yo vijānāti yoginīnāṃ bhavet priyaḥ |
sarvvepsitaphalaprāptiḥ sarvvakāmaphalāśrayaḥ ||
yatoʼpi dṛśyate devi kathaṃcin na vicintayet || || (fol. 19v1–3)
«Colophon»
iti śrīyoginīhṛdaye pūjāsaṃketako nāma tṛtīyaḥ paṭalaḥ || (fol. 19v3)
Microfilm Details
Reel No. B 28/10
Date of Filming not mentioned
Exposures 27
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 14-02-2013
Bibliography